Declension table of ?siṃhavikrīḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṃhavikrīḍitaḥ | siṃhavikrīḍitau | siṃhavikrīḍitāḥ |
Vocative | siṃhavikrīḍita | siṃhavikrīḍitau | siṃhavikrīḍitāḥ |
Accusative | siṃhavikrīḍitam | siṃhavikrīḍitau | siṃhavikrīḍitān |
Instrumental | siṃhavikrīḍitena | siṃhavikrīḍitābhyām | siṃhavikrīḍitaiḥ siṃhavikrīḍitebhiḥ |
Dative | siṃhavikrīḍitāya | siṃhavikrīḍitābhyām | siṃhavikrīḍitebhyaḥ |
Ablative | siṃhavikrīḍitāt | siṃhavikrīḍitābhyām | siṃhavikrīḍitebhyaḥ |
Genitive | siṃhavikrīḍitasya | siṃhavikrīḍitayoḥ | siṃhavikrīḍitānām |
Locative | siṃhavikrīḍite | siṃhavikrīḍitayoḥ | siṃhavikrīḍiteṣu |