Declension table of ?siṃhavikrama

Deva

MasculineSingularDualPlural
Nominativesiṃhavikramaḥ siṃhavikramau siṃhavikramāḥ
Vocativesiṃhavikrama siṃhavikramau siṃhavikramāḥ
Accusativesiṃhavikramam siṃhavikramau siṃhavikramān
Instrumentalsiṃhavikrameṇa siṃhavikramābhyām siṃhavikramaiḥ siṃhavikramebhiḥ
Dativesiṃhavikramāya siṃhavikramābhyām siṃhavikramebhyaḥ
Ablativesiṃhavikramāt siṃhavikramābhyām siṃhavikramebhyaḥ
Genitivesiṃhavikramasya siṃhavikramayoḥ siṃhavikramāṇām
Locativesiṃhavikrame siṃhavikramayoḥ siṃhavikrameṣu

Compound siṃhavikrama -

Adverb -siṃhavikramam -siṃhavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria