Declension table of ?siṃhavikrāntagati

Deva

MasculineSingularDualPlural
Nominativesiṃhavikrāntagatiḥ siṃhavikrāntagatī siṃhavikrāntagatayaḥ
Vocativesiṃhavikrāntagate siṃhavikrāntagatī siṃhavikrāntagatayaḥ
Accusativesiṃhavikrāntagatim siṃhavikrāntagatī siṃhavikrāntagatīn
Instrumentalsiṃhavikrāntagatinā siṃhavikrāntagatibhyām siṃhavikrāntagatibhiḥ
Dativesiṃhavikrāntagataye siṃhavikrāntagatibhyām siṃhavikrāntagatibhyaḥ
Ablativesiṃhavikrāntagateḥ siṃhavikrāntagatibhyām siṃhavikrāntagatibhyaḥ
Genitivesiṃhavikrāntagateḥ siṃhavikrāntagatyoḥ siṃhavikrāntagatīnām
Locativesiṃhavikrāntagatau siṃhavikrāntagatyoḥ siṃhavikrāntagatiṣu

Compound siṃhavikrāntagati -

Adverb -siṃhavikrāntagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria