Declension table of ?siṃhavikrāntagāmitā

Deva

FeminineSingularDualPlural
Nominativesiṃhavikrāntagāmitā siṃhavikrāntagāmite siṃhavikrāntagāmitāḥ
Vocativesiṃhavikrāntagāmite siṃhavikrāntagāmite siṃhavikrāntagāmitāḥ
Accusativesiṃhavikrāntagāmitām siṃhavikrāntagāmite siṃhavikrāntagāmitāḥ
Instrumentalsiṃhavikrāntagāmitayā siṃhavikrāntagāmitābhyām siṃhavikrāntagāmitābhiḥ
Dativesiṃhavikrāntagāmitāyai siṃhavikrāntagāmitābhyām siṃhavikrāntagāmitābhyaḥ
Ablativesiṃhavikrāntagāmitāyāḥ siṃhavikrāntagāmitābhyām siṃhavikrāntagāmitābhyaḥ
Genitivesiṃhavikrāntagāmitāyāḥ siṃhavikrāntagāmitayoḥ siṃhavikrāntagāmitānām
Locativesiṃhavikrāntagāmitāyām siṃhavikrāntagāmitayoḥ siṃhavikrāntagāmitāsu

Adverb -siṃhavikrāntagāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria