Declension table of ?siṃhavikrāntagāmin

Deva

NeuterSingularDualPlural
Nominativesiṃhavikrāntagāmi siṃhavikrāntagāminī siṃhavikrāntagāmīni
Vocativesiṃhavikrāntagāmin siṃhavikrāntagāmi siṃhavikrāntagāminī siṃhavikrāntagāmīni
Accusativesiṃhavikrāntagāmi siṃhavikrāntagāminī siṃhavikrāntagāmīni
Instrumentalsiṃhavikrāntagāminā siṃhavikrāntagāmibhyām siṃhavikrāntagāmibhiḥ
Dativesiṃhavikrāntagāmine siṃhavikrāntagāmibhyām siṃhavikrāntagāmibhyaḥ
Ablativesiṃhavikrāntagāminaḥ siṃhavikrāntagāmibhyām siṃhavikrāntagāmibhyaḥ
Genitivesiṃhavikrāntagāminaḥ siṃhavikrāntagāminoḥ siṃhavikrāntagāminām
Locativesiṃhavikrāntagāmini siṃhavikrāntagāminoḥ siṃhavikrāntagāmiṣu

Compound siṃhavikrāntagāmi -

Adverb -siṃhavikrāntagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria