Declension table of ?siṃhavikrānta

Deva

NeuterSingularDualPlural
Nominativesiṃhavikrāntam siṃhavikrānte siṃhavikrāntāni
Vocativesiṃhavikrānta siṃhavikrānte siṃhavikrāntāni
Accusativesiṃhavikrāntam siṃhavikrānte siṃhavikrāntāni
Instrumentalsiṃhavikrāntena siṃhavikrāntābhyām siṃhavikrāntaiḥ
Dativesiṃhavikrāntāya siṃhavikrāntābhyām siṃhavikrāntebhyaḥ
Ablativesiṃhavikrāntāt siṃhavikrāntābhyām siṃhavikrāntebhyaḥ
Genitivesiṃhavikrāntasya siṃhavikrāntayoḥ siṃhavikrāntānām
Locativesiṃhavikrānte siṃhavikrāntayoḥ siṃhavikrānteṣu

Compound siṃhavikrānta -

Adverb -siṃhavikrāntam -siṃhavikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria