Declension table of ?siṃhavāhinī

Deva

FeminineSingularDualPlural
Nominativesiṃhavāhinī siṃhavāhinyau siṃhavāhinyaḥ
Vocativesiṃhavāhini siṃhavāhinyau siṃhavāhinyaḥ
Accusativesiṃhavāhinīm siṃhavāhinyau siṃhavāhinīḥ
Instrumentalsiṃhavāhinyā siṃhavāhinībhyām siṃhavāhinībhiḥ
Dativesiṃhavāhinyai siṃhavāhinībhyām siṃhavāhinībhyaḥ
Ablativesiṃhavāhinyāḥ siṃhavāhinībhyām siṃhavāhinībhyaḥ
Genitivesiṃhavāhinyāḥ siṃhavāhinyoḥ siṃhavāhinīnām
Locativesiṃhavāhinyām siṃhavāhinyoḥ siṃhavāhinīṣu

Compound siṃhavāhini - siṃhavāhinī -

Adverb -siṃhavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria