Declension table of ?siṃhavāhin

Deva

NeuterSingularDualPlural
Nominativesiṃhavāhi siṃhavāhinī siṃhavāhīni
Vocativesiṃhavāhin siṃhavāhi siṃhavāhinī siṃhavāhīni
Accusativesiṃhavāhi siṃhavāhinī siṃhavāhīni
Instrumentalsiṃhavāhinā siṃhavāhibhyām siṃhavāhibhiḥ
Dativesiṃhavāhine siṃhavāhibhyām siṃhavāhibhyaḥ
Ablativesiṃhavāhinaḥ siṃhavāhibhyām siṃhavāhibhyaḥ
Genitivesiṃhavāhinaḥ siṃhavāhinoḥ siṃhavāhinām
Locativesiṃhavāhini siṃhavāhinoḥ siṃhavāhiṣu

Compound siṃhavāhi -

Adverb -siṃhavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria