Declension table of ?siṃhavāhinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṃhavāhi | siṃhavāhinī | siṃhavāhīni |
Vocative | siṃhavāhin siṃhavāhi | siṃhavāhinī | siṃhavāhīni |
Accusative | siṃhavāhi | siṃhavāhinī | siṃhavāhīni |
Instrumental | siṃhavāhinā | siṃhavāhibhyām | siṃhavāhibhiḥ |
Dative | siṃhavāhine | siṃhavāhibhyām | siṃhavāhibhyaḥ |
Ablative | siṃhavāhinaḥ | siṃhavāhibhyām | siṃhavāhibhyaḥ |
Genitive | siṃhavāhinaḥ | siṃhavāhinoḥ | siṃhavāhinām |
Locative | siṃhavāhini | siṃhavāhinoḥ | siṃhavāhiṣu |