Declension table of ?siṃhavāhanā

Deva

FeminineSingularDualPlural
Nominativesiṃhavāhanā siṃhavāhane siṃhavāhanāḥ
Vocativesiṃhavāhane siṃhavāhane siṃhavāhanāḥ
Accusativesiṃhavāhanām siṃhavāhane siṃhavāhanāḥ
Instrumentalsiṃhavāhanayā siṃhavāhanābhyām siṃhavāhanābhiḥ
Dativesiṃhavāhanāyai siṃhavāhanābhyām siṃhavāhanābhyaḥ
Ablativesiṃhavāhanāyāḥ siṃhavāhanābhyām siṃhavāhanābhyaḥ
Genitivesiṃhavāhanāyāḥ siṃhavāhanayoḥ siṃhavāhanānām
Locativesiṃhavāhanāyām siṃhavāhanayoḥ siṃhavāhanāsu

Adverb -siṃhavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria