Declension table of ?siṃhavāhana

Deva

NeuterSingularDualPlural
Nominativesiṃhavāhanam siṃhavāhane siṃhavāhanāni
Vocativesiṃhavāhana siṃhavāhane siṃhavāhanāni
Accusativesiṃhavāhanam siṃhavāhane siṃhavāhanāni
Instrumentalsiṃhavāhanena siṃhavāhanābhyām siṃhavāhanaiḥ
Dativesiṃhavāhanāya siṃhavāhanābhyām siṃhavāhanebhyaḥ
Ablativesiṃhavāhanāt siṃhavāhanābhyām siṃhavāhanebhyaḥ
Genitivesiṃhavāhanasya siṃhavāhanayoḥ siṃhavāhanānām
Locativesiṃhavāhane siṃhavāhanayoḥ siṃhavāhaneṣu

Compound siṃhavāhana -

Adverb -siṃhavāhanam -siṃhavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria