Declension table of ?siṃhavāhana

Deva

MasculineSingularDualPlural
Nominativesiṃhavāhanaḥ siṃhavāhanau siṃhavāhanāḥ
Vocativesiṃhavāhana siṃhavāhanau siṃhavāhanāḥ
Accusativesiṃhavāhanam siṃhavāhanau siṃhavāhanān
Instrumentalsiṃhavāhanena siṃhavāhanābhyām siṃhavāhanaiḥ siṃhavāhanebhiḥ
Dativesiṃhavāhanāya siṃhavāhanābhyām siṃhavāhanebhyaḥ
Ablativesiṃhavāhanāt siṃhavāhanābhyām siṃhavāhanebhyaḥ
Genitivesiṃhavāhanasya siṃhavāhanayoḥ siṃhavāhanānām
Locativesiṃhavāhane siṃhavāhanayoḥ siṃhavāhaneṣu

Compound siṃhavāhana -

Adverb -siṃhavāhanam -siṃhavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria