Declension table of ?siṃhavāha

Deva

NeuterSingularDualPlural
Nominativesiṃhavāham siṃhavāhe siṃhavāhāni
Vocativesiṃhavāha siṃhavāhe siṃhavāhāni
Accusativesiṃhavāham siṃhavāhe siṃhavāhāni
Instrumentalsiṃhavāhena siṃhavāhābhyām siṃhavāhaiḥ
Dativesiṃhavāhāya siṃhavāhābhyām siṃhavāhebhyaḥ
Ablativesiṃhavāhāt siṃhavāhābhyām siṃhavāhebhyaḥ
Genitivesiṃhavāhasya siṃhavāhayoḥ siṃhavāhānām
Locativesiṃhavāhe siṃhavāhayoḥ siṃhavāheṣu

Compound siṃhavāha -

Adverb -siṃhavāham -siṃhavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria