Declension table of ?siṃhavāha

Deva

MasculineSingularDualPlural
Nominativesiṃhavāhaḥ siṃhavāhau siṃhavāhāḥ
Vocativesiṃhavāha siṃhavāhau siṃhavāhāḥ
Accusativesiṃhavāham siṃhavāhau siṃhavāhān
Instrumentalsiṃhavāhena siṃhavāhābhyām siṃhavāhaiḥ siṃhavāhebhiḥ
Dativesiṃhavāhāya siṃhavāhābhyām siṃhavāhebhyaḥ
Ablativesiṃhavāhāt siṃhavāhābhyām siṃhavāhebhyaḥ
Genitivesiṃhavāhasya siṃhavāhayoḥ siṃhavāhānām
Locativesiṃhavāhe siṃhavāhayoḥ siṃhavāheṣu

Compound siṃhavāha -

Adverb -siṃhavāham -siṃhavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria