Declension table of ?siṃhatuṇḍa

Deva

MasculineSingularDualPlural
Nominativesiṃhatuṇḍaḥ siṃhatuṇḍau siṃhatuṇḍāḥ
Vocativesiṃhatuṇḍa siṃhatuṇḍau siṃhatuṇḍāḥ
Accusativesiṃhatuṇḍam siṃhatuṇḍau siṃhatuṇḍān
Instrumentalsiṃhatuṇḍena siṃhatuṇḍābhyām siṃhatuṇḍaiḥ siṃhatuṇḍebhiḥ
Dativesiṃhatuṇḍāya siṃhatuṇḍābhyām siṃhatuṇḍebhyaḥ
Ablativesiṃhatuṇḍāt siṃhatuṇḍābhyām siṃhatuṇḍebhyaḥ
Genitivesiṃhatuṇḍasya siṃhatuṇḍayoḥ siṃhatuṇḍānām
Locativesiṃhatuṇḍe siṃhatuṇḍayoḥ siṃhatuṇḍeṣu

Compound siṃhatuṇḍa -

Adverb -siṃhatuṇḍam -siṃhatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria