Declension table of ?siṃhatilakasūri

Deva

MasculineSingularDualPlural
Nominativesiṃhatilakasūriḥ siṃhatilakasūrī siṃhatilakasūrayaḥ
Vocativesiṃhatilakasūre siṃhatilakasūrī siṃhatilakasūrayaḥ
Accusativesiṃhatilakasūrim siṃhatilakasūrī siṃhatilakasūrīn
Instrumentalsiṃhatilakasūriṇā siṃhatilakasūribhyām siṃhatilakasūribhiḥ
Dativesiṃhatilakasūraye siṃhatilakasūribhyām siṃhatilakasūribhyaḥ
Ablativesiṃhatilakasūreḥ siṃhatilakasūribhyām siṃhatilakasūribhyaḥ
Genitivesiṃhatilakasūreḥ siṃhatilakasūryoḥ siṃhatilakasūrīṇām
Locativesiṃhatilakasūrau siṃhatilakasūryoḥ siṃhatilakasūriṣu

Compound siṃhatilakasūri -

Adverb -siṃhatilakasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria