Declension table of ?siṃhatālākhya

Deva

MasculineSingularDualPlural
Nominativesiṃhatālākhyaḥ siṃhatālākhyau siṃhatālākhyāḥ
Vocativesiṃhatālākhya siṃhatālākhyau siṃhatālākhyāḥ
Accusativesiṃhatālākhyam siṃhatālākhyau siṃhatālākhyān
Instrumentalsiṃhatālākhyena siṃhatālākhyābhyām siṃhatālākhyaiḥ siṃhatālākhyebhiḥ
Dativesiṃhatālākhyāya siṃhatālākhyābhyām siṃhatālākhyebhyaḥ
Ablativesiṃhatālākhyāt siṃhatālākhyābhyām siṃhatālākhyebhyaḥ
Genitivesiṃhatālākhyasya siṃhatālākhyayoḥ siṃhatālākhyānām
Locativesiṃhatālākhye siṃhatālākhyayoḥ siṃhatālākhyeṣu

Compound siṃhatālākhya -

Adverb -siṃhatālākhyam -siṃhatālākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria