Declension table of ?siṃhatālākhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṃhatālākhyaḥ | siṃhatālākhyau | siṃhatālākhyāḥ |
Vocative | siṃhatālākhya | siṃhatālākhyau | siṃhatālākhyāḥ |
Accusative | siṃhatālākhyam | siṃhatālākhyau | siṃhatālākhyān |
Instrumental | siṃhatālākhyena | siṃhatālākhyābhyām | siṃhatālākhyaiḥ siṃhatālākhyebhiḥ |
Dative | siṃhatālākhyāya | siṃhatālākhyābhyām | siṃhatālākhyebhyaḥ |
Ablative | siṃhatālākhyāt | siṃhatālākhyābhyām | siṃhatālākhyebhyaḥ |
Genitive | siṃhatālākhyasya | siṃhatālākhyayoḥ | siṃhatālākhyānām |
Locative | siṃhatālākhye | siṃhatālākhyayoḥ | siṃhatālākhyeṣu |