Declension table of ?siṃhatāla

Deva

MasculineSingularDualPlural
Nominativesiṃhatālaḥ siṃhatālau siṃhatālāḥ
Vocativesiṃhatāla siṃhatālau siṃhatālāḥ
Accusativesiṃhatālam siṃhatālau siṃhatālān
Instrumentalsiṃhatālena siṃhatālābhyām siṃhatālaiḥ siṃhatālebhiḥ
Dativesiṃhatālāya siṃhatālābhyām siṃhatālebhyaḥ
Ablativesiṃhatālāt siṃhatālābhyām siṃhatālebhyaḥ
Genitivesiṃhatālasya siṃhatālayoḥ siṃhatālānām
Locativesiṃhatāle siṃhatālayoḥ siṃhatāleṣu

Compound siṃhatāla -

Adverb -siṃhatālam -siṃhatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria