Declension table of ?siṃhasvāmin

Deva

MasculineSingularDualPlural
Nominativesiṃhasvāmī siṃhasvāminau siṃhasvāminaḥ
Vocativesiṃhasvāmin siṃhasvāminau siṃhasvāminaḥ
Accusativesiṃhasvāminam siṃhasvāminau siṃhasvāminaḥ
Instrumentalsiṃhasvāminā siṃhasvāmibhyām siṃhasvāmibhiḥ
Dativesiṃhasvāmine siṃhasvāmibhyām siṃhasvāmibhyaḥ
Ablativesiṃhasvāminaḥ siṃhasvāmibhyām siṃhasvāmibhyaḥ
Genitivesiṃhasvāminaḥ siṃhasvāminoḥ siṃhasvāminām
Locativesiṃhasvāmini siṃhasvāminoḥ siṃhasvāmiṣu

Compound siṃhasvāmi -

Adverb -siṃhasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria