Declension table of ?siṃhasthasnānapaddhati

Deva

FeminineSingularDualPlural
Nominativesiṃhasthasnānapaddhatiḥ siṃhasthasnānapaddhatī siṃhasthasnānapaddhatayaḥ
Vocativesiṃhasthasnānapaddhate siṃhasthasnānapaddhatī siṃhasthasnānapaddhatayaḥ
Accusativesiṃhasthasnānapaddhatim siṃhasthasnānapaddhatī siṃhasthasnānapaddhatīḥ
Instrumentalsiṃhasthasnānapaddhatyā siṃhasthasnānapaddhatibhyām siṃhasthasnānapaddhatibhiḥ
Dativesiṃhasthasnānapaddhatyai siṃhasthasnānapaddhataye siṃhasthasnānapaddhatibhyām siṃhasthasnānapaddhatibhyaḥ
Ablativesiṃhasthasnānapaddhatyāḥ siṃhasthasnānapaddhateḥ siṃhasthasnānapaddhatibhyām siṃhasthasnānapaddhatibhyaḥ
Genitivesiṃhasthasnānapaddhatyāḥ siṃhasthasnānapaddhateḥ siṃhasthasnānapaddhatyoḥ siṃhasthasnānapaddhatīnām
Locativesiṃhasthasnānapaddhatyām siṃhasthasnānapaddhatau siṃhasthasnānapaddhatyoḥ siṃhasthasnānapaddhatiṣu

Compound siṃhasthasnānapaddhati -

Adverb -siṃhasthasnānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria