Declension table of ?siṃhasthamakarasthagurunirṇaya

Deva

MasculineSingularDualPlural
Nominativesiṃhasthamakarasthagurunirṇayaḥ siṃhasthamakarasthagurunirṇayau siṃhasthamakarasthagurunirṇayāḥ
Vocativesiṃhasthamakarasthagurunirṇaya siṃhasthamakarasthagurunirṇayau siṃhasthamakarasthagurunirṇayāḥ
Accusativesiṃhasthamakarasthagurunirṇayam siṃhasthamakarasthagurunirṇayau siṃhasthamakarasthagurunirṇayān
Instrumentalsiṃhasthamakarasthagurunirṇayena siṃhasthamakarasthagurunirṇayābhyām siṃhasthamakarasthagurunirṇayaiḥ siṃhasthamakarasthagurunirṇayebhiḥ
Dativesiṃhasthamakarasthagurunirṇayāya siṃhasthamakarasthagurunirṇayābhyām siṃhasthamakarasthagurunirṇayebhyaḥ
Ablativesiṃhasthamakarasthagurunirṇayāt siṃhasthamakarasthagurunirṇayābhyām siṃhasthamakarasthagurunirṇayebhyaḥ
Genitivesiṃhasthamakarasthagurunirṇayasya siṃhasthamakarasthagurunirṇayayoḥ siṃhasthamakarasthagurunirṇayānām
Locativesiṃhasthamakarasthagurunirṇaye siṃhasthamakarasthagurunirṇayayoḥ siṃhasthamakarasthagurunirṇayeṣu

Compound siṃhasthamakarasthagurunirṇaya -

Adverb -siṃhasthamakarasthagurunirṇayam -siṃhasthamakarasthagurunirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria