Declension table of ?siṃhaskandhā

Deva

FeminineSingularDualPlural
Nominativesiṃhaskandhā siṃhaskandhe siṃhaskandhāḥ
Vocativesiṃhaskandhe siṃhaskandhe siṃhaskandhāḥ
Accusativesiṃhaskandhām siṃhaskandhe siṃhaskandhāḥ
Instrumentalsiṃhaskandhayā siṃhaskandhābhyām siṃhaskandhābhiḥ
Dativesiṃhaskandhāyai siṃhaskandhābhyām siṃhaskandhābhyaḥ
Ablativesiṃhaskandhāyāḥ siṃhaskandhābhyām siṃhaskandhābhyaḥ
Genitivesiṃhaskandhāyāḥ siṃhaskandhayoḥ siṃhaskandhānām
Locativesiṃhaskandhāyām siṃhaskandhayoḥ siṃhaskandhāsu

Adverb -siṃhaskandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria