Declension table of ?siṃhaskandha

Deva

NeuterSingularDualPlural
Nominativesiṃhaskandham siṃhaskandhe siṃhaskandhāni
Vocativesiṃhaskandha siṃhaskandhe siṃhaskandhāni
Accusativesiṃhaskandham siṃhaskandhe siṃhaskandhāni
Instrumentalsiṃhaskandhena siṃhaskandhābhyām siṃhaskandhaiḥ
Dativesiṃhaskandhāya siṃhaskandhābhyām siṃhaskandhebhyaḥ
Ablativesiṃhaskandhāt siṃhaskandhābhyām siṃhaskandhebhyaḥ
Genitivesiṃhaskandhasya siṃhaskandhayoḥ siṃhaskandhānām
Locativesiṃhaskandhe siṃhaskandhayoḥ siṃhaskandheṣu

Compound siṃhaskandha -

Adverb -siṃhaskandham -siṃhaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria