Declension table of ?siṃhaskandha

Deva

MasculineSingularDualPlural
Nominativesiṃhaskandhaḥ siṃhaskandhau siṃhaskandhāḥ
Vocativesiṃhaskandha siṃhaskandhau siṃhaskandhāḥ
Accusativesiṃhaskandham siṃhaskandhau siṃhaskandhān
Instrumentalsiṃhaskandhena siṃhaskandhābhyām siṃhaskandhaiḥ siṃhaskandhebhiḥ
Dativesiṃhaskandhāya siṃhaskandhābhyām siṃhaskandhebhyaḥ
Ablativesiṃhaskandhāt siṃhaskandhābhyām siṃhaskandhebhyaḥ
Genitivesiṃhaskandhasya siṃhaskandhayoḥ siṃhaskandhānām
Locativesiṃhaskandhe siṃhaskandhayoḥ siṃhaskandheṣu

Compound siṃhaskandha -

Adverb -siṃhaskandham -siṃhaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria