Declension table of ?siṃhasiddhāntasindhu

Deva

MasculineSingularDualPlural
Nominativesiṃhasiddhāntasindhuḥ siṃhasiddhāntasindhū siṃhasiddhāntasindhavaḥ
Vocativesiṃhasiddhāntasindho siṃhasiddhāntasindhū siṃhasiddhāntasindhavaḥ
Accusativesiṃhasiddhāntasindhum siṃhasiddhāntasindhū siṃhasiddhāntasindhūn
Instrumentalsiṃhasiddhāntasindhunā siṃhasiddhāntasindhubhyām siṃhasiddhāntasindhubhiḥ
Dativesiṃhasiddhāntasindhave siṃhasiddhāntasindhubhyām siṃhasiddhāntasindhubhyaḥ
Ablativesiṃhasiddhāntasindhoḥ siṃhasiddhāntasindhubhyām siṃhasiddhāntasindhubhyaḥ
Genitivesiṃhasiddhāntasindhoḥ siṃhasiddhāntasindhvoḥ siṃhasiddhāntasindhūnām
Locativesiṃhasiddhāntasindhau siṃhasiddhāntasindhvoḥ siṃhasiddhāntasindhuṣu

Compound siṃhasiddhāntasindhu -

Adverb -siṃhasiddhāntasindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria