Declension table of ?siṃhasāhi

Deva

MasculineSingularDualPlural
Nominativesiṃhasāhiḥ siṃhasāhī siṃhasāhayaḥ
Vocativesiṃhasāhe siṃhasāhī siṃhasāhayaḥ
Accusativesiṃhasāhim siṃhasāhī siṃhasāhīn
Instrumentalsiṃhasāhinā siṃhasāhibhyām siṃhasāhibhiḥ
Dativesiṃhasāhaye siṃhasāhibhyām siṃhasāhibhyaḥ
Ablativesiṃhasāheḥ siṃhasāhibhyām siṃhasāhibhyaḥ
Genitivesiṃhasāheḥ siṃhasāhyoḥ siṃhasāhīnām
Locativesiṃhasāhau siṃhasāhyoḥ siṃhasāhiṣu

Compound siṃhasāhi -

Adverb -siṃhasāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria