Declension table of ?siṃhasaṃhananā

Deva

FeminineSingularDualPlural
Nominativesiṃhasaṃhananā siṃhasaṃhanane siṃhasaṃhananāḥ
Vocativesiṃhasaṃhanane siṃhasaṃhanane siṃhasaṃhananāḥ
Accusativesiṃhasaṃhananām siṃhasaṃhanane siṃhasaṃhananāḥ
Instrumentalsiṃhasaṃhananayā siṃhasaṃhananābhyām siṃhasaṃhananābhiḥ
Dativesiṃhasaṃhananāyai siṃhasaṃhananābhyām siṃhasaṃhananābhyaḥ
Ablativesiṃhasaṃhananāyāḥ siṃhasaṃhananābhyām siṃhasaṃhananābhyaḥ
Genitivesiṃhasaṃhananāyāḥ siṃhasaṃhananayoḥ siṃhasaṃhananānām
Locativesiṃhasaṃhananāyām siṃhasaṃhananayoḥ siṃhasaṃhananāsu

Adverb -siṃhasaṃhananam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria