Declension table of ?siṃhasaṃhananaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṃhasaṃhananam | siṃhasaṃhanane | siṃhasaṃhananāni |
Vocative | siṃhasaṃhanana | siṃhasaṃhanane | siṃhasaṃhananāni |
Accusative | siṃhasaṃhananam | siṃhasaṃhanane | siṃhasaṃhananāni |
Instrumental | siṃhasaṃhananena | siṃhasaṃhananābhyām | siṃhasaṃhananaiḥ |
Dative | siṃhasaṃhananāya | siṃhasaṃhananābhyām | siṃhasaṃhananebhyaḥ |
Ablative | siṃhasaṃhananāt | siṃhasaṃhananābhyām | siṃhasaṃhananebhyaḥ |
Genitive | siṃhasaṃhananasya | siṃhasaṃhananayoḥ | siṃhasaṃhananānām |
Locative | siṃhasaṃhanane | siṃhasaṃhananayoḥ | siṃhasaṃhananeṣu |