Declension table of ?siṃhasaṃhanana

Deva

NeuterSingularDualPlural
Nominativesiṃhasaṃhananam siṃhasaṃhanane siṃhasaṃhananāni
Vocativesiṃhasaṃhanana siṃhasaṃhanane siṃhasaṃhananāni
Accusativesiṃhasaṃhananam siṃhasaṃhanane siṃhasaṃhananāni
Instrumentalsiṃhasaṃhananena siṃhasaṃhananābhyām siṃhasaṃhananaiḥ
Dativesiṃhasaṃhananāya siṃhasaṃhananābhyām siṃhasaṃhananebhyaḥ
Ablativesiṃhasaṃhananāt siṃhasaṃhananābhyām siṃhasaṃhananebhyaḥ
Genitivesiṃhasaṃhananasya siṃhasaṃhananayoḥ siṃhasaṃhananānām
Locativesiṃhasaṃhanane siṃhasaṃhananayoḥ siṃhasaṃhananeṣu

Compound siṃhasaṃhanana -

Adverb -siṃhasaṃhananam -siṃhasaṃhananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria