Declension table of ?siṃhapūrvārdhakāyatā

Deva

FeminineSingularDualPlural
Nominativesiṃhapūrvārdhakāyatā siṃhapūrvārdhakāyate siṃhapūrvārdhakāyatāḥ
Vocativesiṃhapūrvārdhakāyate siṃhapūrvārdhakāyate siṃhapūrvārdhakāyatāḥ
Accusativesiṃhapūrvārdhakāyatām siṃhapūrvārdhakāyate siṃhapūrvārdhakāyatāḥ
Instrumentalsiṃhapūrvārdhakāyatayā siṃhapūrvārdhakāyatābhyām siṃhapūrvārdhakāyatābhiḥ
Dativesiṃhapūrvārdhakāyatāyai siṃhapūrvārdhakāyatābhyām siṃhapūrvārdhakāyatābhyaḥ
Ablativesiṃhapūrvārdhakāyatāyāḥ siṃhapūrvārdhakāyatābhyām siṃhapūrvārdhakāyatābhyaḥ
Genitivesiṃhapūrvārdhakāyatāyāḥ siṃhapūrvārdhakāyatayoḥ siṃhapūrvārdhakāyatānām
Locativesiṃhapūrvārdhakāyatāyām siṃhapūrvārdhakāyatayoḥ siṃhapūrvārdhakāyatāsu

Adverb -siṃhapūrvārdhakāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria