Declension table of ?siṃhapuṣpī

Deva

FeminineSingularDualPlural
Nominativesiṃhapuṣpī siṃhapuṣpyau siṃhapuṣpyaḥ
Vocativesiṃhapuṣpi siṃhapuṣpyau siṃhapuṣpyaḥ
Accusativesiṃhapuṣpīm siṃhapuṣpyau siṃhapuṣpīḥ
Instrumentalsiṃhapuṣpyā siṃhapuṣpībhyām siṃhapuṣpībhiḥ
Dativesiṃhapuṣpyai siṃhapuṣpībhyām siṃhapuṣpībhyaḥ
Ablativesiṃhapuṣpyāḥ siṃhapuṣpībhyām siṃhapuṣpībhyaḥ
Genitivesiṃhapuṣpyāḥ siṃhapuṣpyoḥ siṃhapuṣpīṇām
Locativesiṃhapuṣpyām siṃhapuṣpyoḥ siṃhapuṣpīṣu

Compound siṃhapuṣpi - siṃhapuṣpī -

Adverb -siṃhapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria