Declension table of ?siṃhapratīka

Deva

NeuterSingularDualPlural
Nominativesiṃhapratīkam siṃhapratīke siṃhapratīkāni
Vocativesiṃhapratīka siṃhapratīke siṃhapratīkāni
Accusativesiṃhapratīkam siṃhapratīke siṃhapratīkāni
Instrumentalsiṃhapratīkena siṃhapratīkābhyām siṃhapratīkaiḥ
Dativesiṃhapratīkāya siṃhapratīkābhyām siṃhapratīkebhyaḥ
Ablativesiṃhapratīkāt siṃhapratīkābhyām siṃhapratīkebhyaḥ
Genitivesiṃhapratīkasya siṃhapratīkayoḥ siṃhapratīkānām
Locativesiṃhapratīke siṃhapratīkayoḥ siṃhapratīkeṣu

Compound siṃhapratīka -

Adverb -siṃhapratīkam -siṃhapratīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria