Declension table of ?siṃhapragarjana

Deva

MasculineSingularDualPlural
Nominativesiṃhapragarjanaḥ siṃhapragarjanau siṃhapragarjanāḥ
Vocativesiṃhapragarjana siṃhapragarjanau siṃhapragarjanāḥ
Accusativesiṃhapragarjanam siṃhapragarjanau siṃhapragarjanān
Instrumentalsiṃhapragarjanena siṃhapragarjanābhyām siṃhapragarjanaiḥ siṃhapragarjanebhiḥ
Dativesiṃhapragarjanāya siṃhapragarjanābhyām siṃhapragarjanebhyaḥ
Ablativesiṃhapragarjanāt siṃhapragarjanābhyām siṃhapragarjanebhyaḥ
Genitivesiṃhapragarjanasya siṃhapragarjanayoḥ siṃhapragarjanānām
Locativesiṃhapragarjane siṃhapragarjanayoḥ siṃhapragarjaneṣu

Compound siṃhapragarjana -

Adverb -siṃhapragarjanam -siṃhapragarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria