Declension table of ?siṃhapradīpa

Deva

MasculineSingularDualPlural
Nominativesiṃhapradīpaḥ siṃhapradīpau siṃhapradīpāḥ
Vocativesiṃhapradīpa siṃhapradīpau siṃhapradīpāḥ
Accusativesiṃhapradīpam siṃhapradīpau siṃhapradīpān
Instrumentalsiṃhapradīpena siṃhapradīpābhyām siṃhapradīpaiḥ siṃhapradīpebhiḥ
Dativesiṃhapradīpāya siṃhapradīpābhyām siṃhapradīpebhyaḥ
Ablativesiṃhapradīpāt siṃhapradīpābhyām siṃhapradīpebhyaḥ
Genitivesiṃhapradīpasya siṃhapradīpayoḥ siṃhapradīpānām
Locativesiṃhapradīpe siṃhapradīpayoḥ siṃhapradīpeṣu

Compound siṃhapradīpa -

Adverb -siṃhapradīpam -siṃhapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria