Declension table of ?siṃhapraṇāda

Deva

MasculineSingularDualPlural
Nominativesiṃhapraṇādaḥ siṃhapraṇādau siṃhapraṇādāḥ
Vocativesiṃhapraṇāda siṃhapraṇādau siṃhapraṇādāḥ
Accusativesiṃhapraṇādam siṃhapraṇādau siṃhapraṇādān
Instrumentalsiṃhapraṇādena siṃhapraṇādābhyām siṃhapraṇādaiḥ siṃhapraṇādebhiḥ
Dativesiṃhapraṇādāya siṃhapraṇādābhyām siṃhapraṇādebhyaḥ
Ablativesiṃhapraṇādāt siṃhapraṇādābhyām siṃhapraṇādebhyaḥ
Genitivesiṃhapraṇādasya siṃhapraṇādayoḥ siṃhapraṇādānām
Locativesiṃhapraṇāde siṃhapraṇādayoḥ siṃhapraṇādeṣu

Compound siṃhapraṇāda -

Adverb -siṃhapraṇādam -siṃhapraṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria