Declension table of ?siṃhapippalī

Deva

FeminineSingularDualPlural
Nominativesiṃhapippalī siṃhapippalyau siṃhapippalyaḥ
Vocativesiṃhapippali siṃhapippalyau siṃhapippalyaḥ
Accusativesiṃhapippalīm siṃhapippalyau siṃhapippalīḥ
Instrumentalsiṃhapippalyā siṃhapippalībhyām siṃhapippalībhiḥ
Dativesiṃhapippalyai siṃhapippalībhyām siṃhapippalībhyaḥ
Ablativesiṃhapippalyāḥ siṃhapippalībhyām siṃhapippalībhyaḥ
Genitivesiṃhapippalyāḥ siṃhapippalyoḥ siṃhapippalīnām
Locativesiṃhapippalyām siṃhapippalyoḥ siṃhapippalīṣu

Compound siṃhapippali - siṃhapippalī -

Adverb -siṃhapippali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria