Declension table of ?siṃhaparipṛcchā

Deva

FeminineSingularDualPlural
Nominativesiṃhaparipṛcchā siṃhaparipṛcche siṃhaparipṛcchāḥ
Vocativesiṃhaparipṛcche siṃhaparipṛcche siṃhaparipṛcchāḥ
Accusativesiṃhaparipṛcchām siṃhaparipṛcche siṃhaparipṛcchāḥ
Instrumentalsiṃhaparipṛcchayā siṃhaparipṛcchābhyām siṃhaparipṛcchābhiḥ
Dativesiṃhaparipṛcchāyai siṃhaparipṛcchābhyām siṃhaparipṛcchābhyaḥ
Ablativesiṃhaparipṛcchāyāḥ siṃhaparipṛcchābhyām siṃhaparipṛcchābhyaḥ
Genitivesiṃhaparipṛcchāyāḥ siṃhaparipṛcchayoḥ siṃhaparipṛcchānām
Locativesiṃhaparipṛcchāyām siṃhaparipṛcchayoḥ siṃhaparipṛcchāsu

Adverb -siṃhaparipṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria