Declension table of ?siṃhaparākrama

Deva

MasculineSingularDualPlural
Nominativesiṃhaparākramaḥ siṃhaparākramau siṃhaparākramāḥ
Vocativesiṃhaparākrama siṃhaparākramau siṃhaparākramāḥ
Accusativesiṃhaparākramam siṃhaparākramau siṃhaparākramān
Instrumentalsiṃhaparākrameṇa siṃhaparākramābhyām siṃhaparākramaiḥ siṃhaparākramebhiḥ
Dativesiṃhaparākramāya siṃhaparākramābhyām siṃhaparākramebhyaḥ
Ablativesiṃhaparākramāt siṃhaparākramābhyām siṃhaparākramebhyaḥ
Genitivesiṃhaparākramasya siṃhaparākramayoḥ siṃhaparākramāṇām
Locativesiṃhaparākrame siṃhaparākramayoḥ siṃhaparākrameṣu

Compound siṃhaparākrama -

Adverb -siṃhaparākramam -siṃhaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria