Declension table of ?siṃhaparṇikā

Deva

FeminineSingularDualPlural
Nominativesiṃhaparṇikā siṃhaparṇike siṃhaparṇikāḥ
Vocativesiṃhaparṇike siṃhaparṇike siṃhaparṇikāḥ
Accusativesiṃhaparṇikām siṃhaparṇike siṃhaparṇikāḥ
Instrumentalsiṃhaparṇikayā siṃhaparṇikābhyām siṃhaparṇikābhiḥ
Dativesiṃhaparṇikāyai siṃhaparṇikābhyām siṃhaparṇikābhyaḥ
Ablativesiṃhaparṇikāyāḥ siṃhaparṇikābhyām siṃhaparṇikābhyaḥ
Genitivesiṃhaparṇikāyāḥ siṃhaparṇikayoḥ siṃhaparṇikānām
Locativesiṃhaparṇikāyām siṃhaparṇikayoḥ siṃhaparṇikāsu

Adverb -siṃhaparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria