Declension table of ?siṃhaparṇī

Deva

FeminineSingularDualPlural
Nominativesiṃhaparṇī siṃhaparṇyau siṃhaparṇyaḥ
Vocativesiṃhaparṇi siṃhaparṇyau siṃhaparṇyaḥ
Accusativesiṃhaparṇīm siṃhaparṇyau siṃhaparṇīḥ
Instrumentalsiṃhaparṇyā siṃhaparṇībhyām siṃhaparṇībhiḥ
Dativesiṃhaparṇyai siṃhaparṇībhyām siṃhaparṇībhyaḥ
Ablativesiṃhaparṇyāḥ siṃhaparṇībhyām siṃhaparṇībhyaḥ
Genitivesiṃhaparṇyāḥ siṃhaparṇyoḥ siṃhaparṇīnām
Locativesiṃhaparṇyām siṃhaparṇyoḥ siṃhaparṇīṣu

Compound siṃhaparṇi - siṃhaparṇī -

Adverb -siṃhaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria