Declension table of ?siṃhanādikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṃhanādikā | siṃhanādike | siṃhanādikāḥ |
Vocative | siṃhanādike | siṃhanādike | siṃhanādikāḥ |
Accusative | siṃhanādikām | siṃhanādike | siṃhanādikāḥ |
Instrumental | siṃhanādikayā | siṃhanādikābhyām | siṃhanādikābhiḥ |
Dative | siṃhanādikāyai | siṃhanādikābhyām | siṃhanādikābhyaḥ |
Ablative | siṃhanādikāyāḥ | siṃhanādikābhyām | siṃhanādikābhyaḥ |
Genitive | siṃhanādikāyāḥ | siṃhanādikayoḥ | siṃhanādikānām |
Locative | siṃhanādikāyām | siṃhanādikayoḥ | siṃhanādikāsu |