Declension table of ?siṃhanādikā

Deva

FeminineSingularDualPlural
Nominativesiṃhanādikā siṃhanādike siṃhanādikāḥ
Vocativesiṃhanādike siṃhanādike siṃhanādikāḥ
Accusativesiṃhanādikām siṃhanādike siṃhanādikāḥ
Instrumentalsiṃhanādikayā siṃhanādikābhyām siṃhanādikābhiḥ
Dativesiṃhanādikāyai siṃhanādikābhyām siṃhanādikābhyaḥ
Ablativesiṃhanādikāyāḥ siṃhanādikābhyām siṃhanādikābhyaḥ
Genitivesiṃhanādikāyāḥ siṃhanādikayoḥ siṃhanādikānām
Locativesiṃhanādikāyām siṃhanādikayoḥ siṃhanādikāsu

Adverb -siṃhanādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria