Declension table of ?siṃhanādaka

Deva

MasculineSingularDualPlural
Nominativesiṃhanādakaḥ siṃhanādakau siṃhanādakāḥ
Vocativesiṃhanādaka siṃhanādakau siṃhanādakāḥ
Accusativesiṃhanādakam siṃhanādakau siṃhanādakān
Instrumentalsiṃhanādakena siṃhanādakābhyām siṃhanādakaiḥ siṃhanādakebhiḥ
Dativesiṃhanādakāya siṃhanādakābhyām siṃhanādakebhyaḥ
Ablativesiṃhanādakāt siṃhanādakābhyām siṃhanādakebhyaḥ
Genitivesiṃhanādakasya siṃhanādakayoḥ siṃhanādakānām
Locativesiṃhanādake siṃhanādakayoḥ siṃhanādakeṣu

Compound siṃhanādaka -

Adverb -siṃhanādakam -siṃhanādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria