Declension table of ?siṃhanṛpa

Deva

MasculineSingularDualPlural
Nominativesiṃhanṛpaḥ siṃhanṛpau siṃhanṛpāḥ
Vocativesiṃhanṛpa siṃhanṛpau siṃhanṛpāḥ
Accusativesiṃhanṛpam siṃhanṛpau siṃhanṛpān
Instrumentalsiṃhanṛpeṇa siṃhanṛpābhyām siṃhanṛpaiḥ siṃhanṛpebhiḥ
Dativesiṃhanṛpāya siṃhanṛpābhyām siṃhanṛpebhyaḥ
Ablativesiṃhanṛpāt siṃhanṛpābhyām siṃhanṛpebhyaḥ
Genitivesiṃhanṛpasya siṃhanṛpayoḥ siṃhanṛpāṇām
Locativesiṃhanṛpe siṃhanṛpayoḥ siṃhanṛpeṣu

Compound siṃhanṛpa -

Adverb -siṃhanṛpam -siṃhanṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria