Declension table of ?siṃhamukha

Deva

NeuterSingularDualPlural
Nominativesiṃhamukham siṃhamukhe siṃhamukhāni
Vocativesiṃhamukha siṃhamukhe siṃhamukhāni
Accusativesiṃhamukham siṃhamukhe siṃhamukhāni
Instrumentalsiṃhamukhena siṃhamukhābhyām siṃhamukhaiḥ
Dativesiṃhamukhāya siṃhamukhābhyām siṃhamukhebhyaḥ
Ablativesiṃhamukhāt siṃhamukhābhyām siṃhamukhebhyaḥ
Genitivesiṃhamukhasya siṃhamukhayoḥ siṃhamukhānām
Locativesiṃhamukhe siṃhamukhayoḥ siṃhamukheṣu

Compound siṃhamukha -

Adverb -siṃhamukham -siṃhamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria