Declension table of ?siṃhamukha

Deva

MasculineSingularDualPlural
Nominativesiṃhamukhaḥ siṃhamukhau siṃhamukhāḥ
Vocativesiṃhamukha siṃhamukhau siṃhamukhāḥ
Accusativesiṃhamukham siṃhamukhau siṃhamukhān
Instrumentalsiṃhamukhena siṃhamukhābhyām siṃhamukhaiḥ siṃhamukhebhiḥ
Dativesiṃhamukhāya siṃhamukhābhyām siṃhamukhebhyaḥ
Ablativesiṃhamukhāt siṃhamukhābhyām siṃhamukhebhyaḥ
Genitivesiṃhamukhasya siṃhamukhayoḥ siṃhamukhānām
Locativesiṃhamukhe siṃhamukhayoḥ siṃhamukheṣu

Compound siṃhamukha -

Adverb -siṃhamukham -siṃhamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria