Declension table of ?siṃhamahīpati

Deva

MasculineSingularDualPlural
Nominativesiṃhamahīpatiḥ siṃhamahīpatī siṃhamahīpatayaḥ
Vocativesiṃhamahīpate siṃhamahīpatī siṃhamahīpatayaḥ
Accusativesiṃhamahīpatim siṃhamahīpatī siṃhamahīpatīn
Instrumentalsiṃhamahīpatinā siṃhamahīpatibhyām siṃhamahīpatibhiḥ
Dativesiṃhamahīpataye siṃhamahīpatibhyām siṃhamahīpatibhyaḥ
Ablativesiṃhamahīpateḥ siṃhamahīpatibhyām siṃhamahīpatibhyaḥ
Genitivesiṃhamahīpateḥ siṃhamahīpatyoḥ siṃhamahīpatīnām
Locativesiṃhamahīpatau siṃhamahīpatyoḥ siṃhamahīpatiṣu

Compound siṃhamahīpati -

Adverb -siṃhamahīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria