Declension table of ?siṃhalīla

Deva

MasculineSingularDualPlural
Nominativesiṃhalīlaḥ siṃhalīlau siṃhalīlāḥ
Vocativesiṃhalīla siṃhalīlau siṃhalīlāḥ
Accusativesiṃhalīlam siṃhalīlau siṃhalīlān
Instrumentalsiṃhalīlena siṃhalīlābhyām siṃhalīlaiḥ siṃhalīlebhiḥ
Dativesiṃhalīlāya siṃhalīlābhyām siṃhalīlebhyaḥ
Ablativesiṃhalīlāt siṃhalīlābhyām siṃhalīlebhyaḥ
Genitivesiṃhalīlasya siṃhalīlayoḥ siṃhalīlānām
Locativesiṃhalīle siṃhalīlayoḥ siṃhalīleṣu

Compound siṃhalīla -

Adverb -siṃhalīlam -siṃhalīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria