Declension table of ?siṃhalaka

Deva

MasculineSingularDualPlural
Nominativesiṃhalakaḥ siṃhalakau siṃhalakāḥ
Vocativesiṃhalaka siṃhalakau siṃhalakāḥ
Accusativesiṃhalakam siṃhalakau siṃhalakān
Instrumentalsiṃhalakena siṃhalakābhyām siṃhalakaiḥ siṃhalakebhiḥ
Dativesiṃhalakāya siṃhalakābhyām siṃhalakebhyaḥ
Ablativesiṃhalakāt siṃhalakābhyām siṃhalakebhyaḥ
Genitivesiṃhalakasya siṃhalakayoḥ siṃhalakānām
Locativesiṃhalake siṃhalakayoḥ siṃhalakeṣu

Compound siṃhalaka -

Adverb -siṃhalakam -siṃhalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria