Declension table of ?siṃhakarman

Deva

MasculineSingularDualPlural
Nominativesiṃhakarmā siṃhakarmāṇau siṃhakarmāṇaḥ
Vocativesiṃhakarman siṃhakarmāṇau siṃhakarmāṇaḥ
Accusativesiṃhakarmāṇam siṃhakarmāṇau siṃhakarmaṇaḥ
Instrumentalsiṃhakarmaṇā siṃhakarmabhyām siṃhakarmabhiḥ
Dativesiṃhakarmaṇe siṃhakarmabhyām siṃhakarmabhyaḥ
Ablativesiṃhakarmaṇaḥ siṃhakarmabhyām siṃhakarmabhyaḥ
Genitivesiṃhakarmaṇaḥ siṃhakarmaṇoḥ siṃhakarmaṇām
Locativesiṃhakarmaṇi siṃhakarmaṇoḥ siṃhakarmasu

Compound siṃhakarma -

Adverb -siṃhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria