Declension table of ?siṃhakāraka

Deva

MasculineSingularDualPlural
Nominativesiṃhakārakaḥ siṃhakārakau siṃhakārakāḥ
Vocativesiṃhakāraka siṃhakārakau siṃhakārakāḥ
Accusativesiṃhakārakam siṃhakārakau siṃhakārakān
Instrumentalsiṃhakārakeṇa siṃhakārakābhyām siṃhakārakaiḥ siṃhakārakebhiḥ
Dativesiṃhakārakāya siṃhakārakābhyām siṃhakārakebhyaḥ
Ablativesiṃhakārakāt siṃhakārakābhyām siṃhakārakebhyaḥ
Genitivesiṃhakārakasya siṃhakārakayoḥ siṃhakārakāṇām
Locativesiṃhakārake siṃhakārakayoḥ siṃhakārakeṣu

Compound siṃhakāraka -

Adverb -siṃhakārakam -siṃhakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria