Declension table of ?siṃhaka

Deva

MasculineSingularDualPlural
Nominativesiṃhakaḥ siṃhakau siṃhakāḥ
Vocativesiṃhaka siṃhakau siṃhakāḥ
Accusativesiṃhakam siṃhakau siṃhakān
Instrumentalsiṃhakena siṃhakābhyām siṃhakaiḥ siṃhakebhiḥ
Dativesiṃhakāya siṃhakābhyām siṃhakebhyaḥ
Ablativesiṃhakāt siṃhakābhyām siṃhakebhyaḥ
Genitivesiṃhakasya siṃhakayoḥ siṃhakānām
Locativesiṃhake siṃhakayoḥ siṃhakeṣu

Compound siṃhaka -

Adverb -siṃhakam -siṃhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria