Declension table of ?siṃhajaṭi

Deva

MasculineSingularDualPlural
Nominativesiṃhajaṭiḥ siṃhajaṭī siṃhajaṭayaḥ
Vocativesiṃhajaṭe siṃhajaṭī siṃhajaṭayaḥ
Accusativesiṃhajaṭim siṃhajaṭī siṃhajaṭīn
Instrumentalsiṃhajaṭinā siṃhajaṭibhyām siṃhajaṭibhiḥ
Dativesiṃhajaṭaye siṃhajaṭibhyām siṃhajaṭibhyaḥ
Ablativesiṃhajaṭeḥ siṃhajaṭibhyām siṃhajaṭibhyaḥ
Genitivesiṃhajaṭeḥ siṃhajaṭyoḥ siṃhajaṭīnām
Locativesiṃhajaṭau siṃhajaṭyoḥ siṃhajaṭiṣu

Compound siṃhajaṭi -

Adverb -siṃhajaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria